चित्रााष्टकम् – (चित्रगुप्ताष्टकम्) – अजीत सिन्हा रचित
चित्रगुप्ताष्टकम् (चित्राष्टकम्) नमामि शुभानन: साकार रूपं। शुभं व्यापकं ब्रह्म: वेदस्वरूपं ।१। द्विभुजमं सौम्यदर्शन: धर्मं प्रियं। चिदाकाशमाकाश वासं भजेऽहं।२। साकारमोंकार मोक्क्षदायकम् । चन्द्रहासधरं नृ़शंस: विचित्रासनस्थितं ।३। करालं महाकाल: कालं कृपालं। महाबाहुं कमललोचन:लेखनीधारकं ।४। श्यामं पट्टिधारक: मषीभाजनसंयुक्तं । ब्रह्मप्रियं पुरूषं सर्वदैवलेखकं।५। धर्मलेखकं आर्य: पापपुण्यलेखकमं। पुरुषोत्तमं सिद्धिदायक: तिमितलोचनमं।६। धर्माधर्मविचारकं यमदण्डनिवारकं। विष्णुपददातायमं कितवस्वर्गदायकं।७। विप्रवरदायकं भद्र: सर्वयोनिधारकं। महामतिमं महाप्रभु व्युढशीर्षं।८। … Read more